Original

तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः ।अब्रवीत्प्रहसन्वाक्यं सर्वभूतहिते रतः ॥ १६ ॥

Segmented

तयोः तत् वचनम् श्रुत्वा रामो दशरथ-आत्मजः अब्रवीत् प्रहसन् वाक्यम् सर्व-भूत-हिते रतः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
रामो राम pos=n,g=m,c=1,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part