Original

तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा ।कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः ॥ १४ ॥

Segmented

तौ दृष्ट्वा व्यथितौ रामम् निराशौ जीविते तदा कृताञ्जलि-पुटौ भीतौ वचनम् च इदम् ऊचतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
दृष्ट्वा दृश् pos=vi
व्यथितौ व्यथ् pos=va,g=m,c=1,n=d,f=part
रामम् राम pos=n,g=m,c=2,n=s
निराशौ निराश pos=a,g=m,c=1,n=d
जीविते जीवित pos=n,g=n,c=7,n=s
तदा तदा pos=i
कृताञ्जलि कृताञ्जलि pos=a,comp=y
पुटौ पुट pos=n,g=m,c=1,n=d
भीतौ भी pos=va,g=m,c=1,n=d,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
ऊचतुः वच् pos=v,p=3,n=d,l=lit