Original

तरमाणं च तीर्णं च तर्तुकामं च सर्वशः ।निविष्टं निविशच्चैव भीमनादं महाबलम् ॥ १२ ॥

Segmented

तरमाणम् च तीर्णम् च तर्तु-कामम् च सर्वशः निविष्टम् निविः च एव भीम-नादम् महा-बलम्

Analysis

Word Lemma Parse
तरमाणम् तृ pos=va,g=n,c=1,n=s,f=part
pos=i
तीर्णम् तृ pos=va,g=n,c=1,n=s,f=part
pos=i
तर्तु तर्तु pos=n,comp=y
कामम् काम pos=n,g=n,c=1,n=s
pos=i
सर्वशः सर्वशस् pos=i
निविष्टम् निविश् pos=va,g=n,c=1,n=s,f=part
निविः निविश् pos=va,g=n,c=1,n=s,f=part
pos=i
एव एव pos=i
भीम भीम pos=n,comp=y
नादम् नाद pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=n,c=1,n=s