Original

तत्स्थितं पर्वताग्रेषु निर्दरेषु गुहासु च ।समुद्रस्य च तीरेषु वनेषूपवनेषु च ॥ ११ ॥

Segmented

तत् स्थितम् पर्वत-अग्रेषु निर्दरेषु गुहासु च समुद्रस्य च तीरेषु वनेषु उपवनेषु च

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
पर्वत पर्वत pos=n,comp=y
अग्रेषु अग्र pos=n,g=n,c=7,n=p
निर्दरेषु निर्दर pos=n,g=m,c=7,n=p
गुहासु गुहा pos=n,g=f,c=7,n=p
pos=i
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
pos=i
तीरेषु तीर pos=n,g=n,c=7,n=p
वनेषु वन pos=n,g=n,c=7,n=p
उपवनेषु उपवन pos=n,g=n,c=7,n=p
pos=i