Original

ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम् ।संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ॥ १० ॥

Segmented

ततस् तत् वानरम् सैन्यम् अचिन्त्यम् लोम-हर्षणम् संख्यातुम् न अध्यगच्छेताम् तदा तौ शुक-सारणौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
वानरम् वानर pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
अचिन्त्यम् अचिन्त्य pos=a,g=n,c=2,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=2,n=s
संख्यातुम् संख्या pos=vi
pos=i
अध्यगच्छेताम् अधिगम् pos=v,p=3,n=d,l=lan
तदा तदा pos=i
तौ तद् pos=n,g=m,c=1,n=d
शुक शुक pos=n,comp=y
सारणौ सारण pos=n,g=m,c=1,n=d