Original

जयस्व शत्रून्नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः ।इतीव रामं नरदेवसत्कृतं शुभैर्वचोभिर्विविधैरपूजयन् ॥ ३३ ॥

Segmented

जयस्व शत्रून् नरदेव मेदिनीम् स सागराम् पालय शाश्वतीः समाः इति इव रामम् नरदेव-सत्कृतम् शुभैः वचोभिः विविधैः अपूजयन्

Analysis

Word Lemma Parse
जयस्व जि pos=v,p=2,n=s,l=lot
शत्रून् शत्रु pos=n,g=m,c=2,n=p
नरदेव नरदेव pos=n,g=m,c=8,n=s
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
pos=i
सागराम् सागर pos=n,g=f,c=2,n=s
पालय पालय् pos=v,p=2,n=s,l=lot
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p
इति इति pos=i
इव इव pos=i
रामम् राम pos=n,g=m,c=2,n=s
नरदेव नरदेव pos=n,comp=y
सत्कृतम् सत्कृ pos=va,g=m,c=2,n=s,f=part
शुभैः शुभ pos=a,g=n,c=3,n=p
वचोभिः वचस् pos=n,g=n,c=3,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
अपूजयन् पूजय् pos=v,p=3,n=p,l=lan