Original

तदद्भुतं राघव कर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः ।उपेत्य रामं सहिता महर्षिभिः समभ्यषिञ्चन्सुशुभैर्जलैः पृथक् ॥ ३२ ॥

Segmented

तद् अद्भुतम् राघव-कर्म दुष्करम् समीक्ष्य देवाः सह सिद्ध-चारणैः उपेत्य रामम् सहिता महा-ऋषिभिः समभ्यषिञ्चन् सु शुभैः जलैः पृथक्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
राघव राघव pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
देवाः देव pos=n,g=m,c=1,n=p
सह सह pos=i
सिद्ध सिद्ध pos=n,comp=y
चारणैः चारण pos=n,g=m,c=3,n=p
उपेत्य उपे pos=vi
रामम् राम pos=n,g=m,c=2,n=s
सहिता सहित pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
समभ्यषिञ्चन् समभिषिच् pos=v,p=3,n=p,l=lan
सु सु pos=i
शुभैः शुभ pos=a,g=n,c=3,n=p
जलैः जल pos=n,g=n,c=3,n=p
पृथक् पृथक् pos=i