Original

घोषेण महता घोषं सागरस्य समुच्छ्रितम् ।भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी ॥ ३० ॥

Segmented

घोषेण महता घोषम् सागरस्य समुच्छ्रितम् भीमम् अन्तर्दधे भीमा तरन्ती हरि-वाहिनी

Analysis

Word Lemma Parse
घोषेण घोष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
घोषम् घोष pos=n,g=m,c=2,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
समुच्छ्रितम् समुच्छ्रि pos=va,g=m,c=2,n=s,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
अन्तर्दधे अन्तर्धा pos=v,p=3,n=s,l=lit
भीमा भीम pos=a,g=f,c=1,n=s
तरन्ती तृ pos=va,g=f,c=1,n=s,f=part
हरि हरि pos=n,comp=y
वाहिनी वाहिनी pos=n,g=f,c=1,n=s