Original

सागरः समतिक्रम्य पूर्वमामन्त्र्य वीर्यवान् ।अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् ॥ ३ ॥

Segmented

सागरः समतिक्रम्य पूर्वम् आमन्त्र्य वीर्यवान् अब्रवीत् प्राञ्जलिः वाक्यम् राघवम् शर-पाणिम्

Analysis

Word Lemma Parse
सागरः सागर pos=n,g=m,c=1,n=s
समतिक्रम्य समतिक्रम् pos=vi
पूर्वम् पूर्वम् pos=i
आमन्त्र्य आमन्त्रय् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
पाणिम् पाणि pos=n,g=m,c=2,n=s