Original

अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवंगमाः ।सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे ।केचिद्वैहायस गताः सुपर्णा इव पुप्लुवुः ॥ २९ ॥

Segmented

अन्ये मध्येन गच्छन्ति पार्श्वतो ऽन्ये प्लवंगमाः सलिले प्रपतन्ति अन्ये मार्गम् अन्ये न लेभिरे केचिद् वैहायस-गताः सुपर्णा इव पुप्लुवुः

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
मध्येन मध्य pos=n,g=n,c=3,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
पार्श्वतो पार्श्वतस् pos=i
ऽन्ये अन्य pos=n,g=m,c=1,n=p
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
सलिले सलिल pos=n,g=n,c=7,n=s
प्रपतन्ति प्रपत् pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
लेभिरे लभ् pos=v,p=3,n=p,l=lit
केचिद् कश्चित् pos=n,g=m,c=1,n=p
वैहायस वैहायस pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
सुपर्णा सुपर्ण pos=n,g=m,c=1,n=p
इव इव pos=i
पुप्लुवुः प्लु pos=v,p=3,n=p,l=lit