Original

अग्रतस्तस्य सैन्यस्य श्रीमान्रामः सलक्ष्मणः ।जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः ॥ २८ ॥

Segmented

अग्रतस् तस्य सैन्यस्य श्रीमान् रामः स लक्ष्मणः जगाम धन्वी धर्म-आत्मा सुग्रीवेण समन्वितः

Analysis

Word Lemma Parse
अग्रतस् अग्रतस् pos=i
तस्य तद् pos=n,g=n,c=6,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
रामः राम pos=n,g=m,c=1,n=s
pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
धन्वी धन्विन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सुग्रीवेण सुग्रीव pos=n,g=m,c=3,n=s
समन्वितः समन्वित pos=a,g=m,c=1,n=s