Original

तानि कोटिसहस्राणि वानराणां महौजसाम् ।बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः ॥ २५ ॥

Segmented

तानि कोटि-सहस्राणि वानराणाम् महा-ओजस् बध्नन्तः सागरे सेतुम् जग्मुः पारम् महा-उदधेः

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=1,n=p
कोटि कोटि pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
वानराणाम् वानर pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=6,n=p
बध्नन्तः बन्ध् pos=va,g=m,c=1,n=p,f=part
सागरे सागर pos=n,g=m,c=7,n=s
सेतुम् सेतु pos=n,g=m,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
पारम् पार pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
उदधेः उदधि pos=n,g=m,c=6,n=s