Original

आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः ।तमचिन्त्यमसह्यं च अद्भुतं लोमहर्षणम् ।ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् ॥ २४ ॥

Segmented

आप्लवन्तः प्लु च गर्ज् च प्लवंगमाः तम् अचिन्त्यम् असह्यम् च अद्भुतम् लोम-हर्षणम् ददृशुः सर्व-भूतानि सागरे सेतु-बन्धनम्

Analysis

Word Lemma Parse
आप्लवन्तः आप्लु pos=va,g=m,c=1,n=p,f=part
प्लु प्लु pos=va,g=m,c=1,n=p,f=part
pos=i
गर्ज् गर्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अचिन्त्यम् अचिन्त्य pos=a,g=m,c=2,n=s
असह्यम् असह्य pos=a,g=m,c=2,n=s
pos=i
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
सागरे सागर pos=n,g=m,c=7,n=s
सेतु सेतु pos=n,comp=y
बन्धनम् बन्धन pos=n,g=m,c=2,n=s