Original

स नलेन कृतः सेतुः सागरे मकरालये ।शुशुभे सुभगः श्रीमान्स्वातीपथ इवाम्बरे ॥ २२ ॥

Segmented

स नलेन कृतः सेतुः सागरे मकर-आलये शुशुभे सुभगः श्रीमान् स्वाति-पथः इव अम्बरे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नलेन नल pos=n,g=m,c=3,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
सेतुः सेतु pos=n,g=m,c=1,n=s
सागरे सागर pos=n,g=m,c=7,n=s
मकर मकर pos=n,comp=y
आलये आलय pos=n,g=m,c=7,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
सुभगः सुभग pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
स्वाति स्वाति pos=n,comp=y
पथः पथ pos=n,g=m,c=1,n=s
इव इव pos=i
अम्बरे अम्बर pos=n,g=n,c=7,n=s