Original

शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम् ।बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ ॥ २१ ॥

Segmented

शिलानाम् क्षिप्यमाणानाम् शैलानाम् तत्र पात्यताम् बभूव तुमुलः शब्दः तदा तस्मिन् महा-उदधौ

Analysis

Word Lemma Parse
शिलानाम् शिला pos=n,g=f,c=6,n=p
क्षिप्यमाणानाम् क्षिप् pos=va,g=f,c=6,n=p,f=part
शैलानाम् शैल pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
पात्यताम् पातय् pos=va,g=m,c=6,n=p,f=part
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
तदा तदा pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
उदधौ उदधि pos=n,g=m,c=7,n=s