Original

दशयोजनविस्तीर्णं शतयोजनमायतम् ।नलश्चक्रे महासेतुं मध्ये नदनदीपतेः ॥ २० ॥

Segmented

दश-योजन-विस्तीर्णम् शत-योजनम् आयतम् नलः चक्रे महा-सेतुम् मध्ये नदनदीपतेः

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
योजन योजन pos=n,comp=y
विस्तीर्णम् विस्तृ pos=va,g=m,c=2,n=s,f=part
शत शत pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयतम् आयम् pos=va,g=m,c=2,n=s,f=part
नलः नल pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
सेतुम् सेतु pos=n,g=m,c=2,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
नदनदीपतेः नदनदीपति pos=n,g=m,c=6,n=s