Original

समूलांश्च विमूलांश्च पादपान्हरिसत्तमाः ।इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून् ॥ १८ ॥

Segmented

समूलान् च विमूलान् च पादपान् हरि-सत्तमाः इन्द्र-केतून् इव उद्यत्य प्रजह्रुः हरयः तरून्

Analysis

Word Lemma Parse
समूलान् समूल pos=a,g=m,c=2,n=p
pos=i
विमूलान् विमूल pos=a,g=m,c=2,n=p
pos=i
पादपान् पादप pos=n,g=m,c=2,n=p
हरि हरि pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
इन्द्र इन्द्र pos=n,comp=y
केतून् केतु pos=n,g=m,c=2,n=p
इव इव pos=i
उद्यत्य उद्यम् pos=vi
प्रजह्रुः प्रहृ pos=v,p=3,n=p,l=lit
हरयः हरि pos=n,g=m,c=1,n=p
तरून् तरु pos=n,g=m,c=2,n=p