Original

बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः ।चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् ॥ १७ ॥

Segmented

बिल्वकैः सप्तपर्णैः च कर्णिकारैः च पुष्पितैः चूतैः च अशोक-वृक्षैः च सागरम् समपूरयन्

Analysis

Word Lemma Parse
बिल्वकैः बिल्वक pos=n,g=m,c=3,n=p
सप्तपर्णैः सप्तपर्ण pos=n,g=m,c=3,n=p
pos=i
कर्णिकारैः कर्णिकार pos=n,g=m,c=3,n=p
pos=i
पुष्पितैः पुष्पित pos=a,g=m,c=3,n=p
चूतैः चूत pos=n,g=m,c=3,n=p
pos=i
अशोक अशोक pos=n,comp=y
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
pos=i
सागरम् सागर pos=n,g=m,c=2,n=s
समपूरयन् सम्पूरय् pos=v,p=3,n=p,l=lan