Original

ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः ।कुटजैरर्जुनैस्तालैस्तिकलैस्तिमिशैरपि ॥ १६ ॥

Segmented

ते सालैः च अश्वकर्णैः च धवैः वंशैः च वानराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
सालैः साल pos=n,g=m,c=3,n=p
pos=i
अश्वकर्णैः अश्वकर्ण pos=n,g=m,c=3,n=p
pos=i
धवैः धव pos=n,g=m,c=3,n=p
वंशैः वंश pos=n,g=m,c=3,n=p
pos=i
वानराः वानर pos=n,g=m,c=1,n=p