Original

ते नगान्नगसंकाशाः शाखामृगगणर्षभाः ।बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम् ॥ १५ ॥

Segmented

ते नगान् नग-संकाशाः शाखामृग-गण-ऋषभाः बभञ्जुः वानराः तत्र प्रचकर्षुः च सागरम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
नगान् नग pos=n,g=m,c=2,n=p
नग नग pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
शाखामृग शाखामृग pos=n,comp=y
गण गण pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
बभञ्जुः भञ्ज् pos=v,p=3,n=p,l=lit
वानराः वानर pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
प्रचकर्षुः प्रकृष् pos=v,p=3,n=p,l=lit
pos=i
सागरम् सागर pos=n,g=m,c=2,n=s