Original

न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान् ।काममद्यैव बध्नन्तु सेतुं वानरपुंगवाः ॥ १३ ॥

Segmented

न च अपि अहम् अनुक्तो वै प्रब्रूयाम् आत्मनो गुणान् कामम् अद्य एव बध्नन्तु सेतुम् वानर-पुंगवाः

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनुक्तो अनुक्त pos=a,g=m,c=1,n=s
वै वै pos=i
प्रब्रूयाम् प्रब्रू pos=v,p=1,n=s,l=vidhilin
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
गुणान् गुण pos=n,g=m,c=2,n=p
कामम् कामम् pos=i
अद्य अद्य pos=i
एव एव pos=i
बध्नन्तु बन्ध् pos=v,p=3,n=p,l=lot
सेतुम् सेतु pos=n,g=m,c=2,n=s
वानर वानर pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p