Original

मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा ।औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा ॥ १२ ॥

Segmented

मम मातुः वरो दत्तो मन्दरे विश्वकर्मणा औरसः तस्य पुत्रो ऽहम् सदृशो विश्वकर्मणा

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
वरो वर pos=n,g=m,c=1,n=s
दत्तो दा pos=va,g=m,c=1,n=s,f=part
मन्दरे मन्दर pos=n,g=m,c=7,n=s
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s
औरसः औरस pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
सदृशो सदृश pos=a,g=m,c=1,n=s
विश्वकर्मणा विश्वकर्मन् pos=n,g=m,c=3,n=s