Original

अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये ।पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः ॥ ११ ॥

Segmented

अहम् सेतुम् करिष्यामि विस्तीर्णे वरुणालये पितुः सामर्थ्यम् आस्थाय तत्त्वम् आह महा-उदधिः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
सेतुम् सेतु pos=n,g=m,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
विस्तीर्णे विस्तृ pos=va,g=m,c=7,n=s,f=part
वरुणालये वरुणालय pos=n,g=m,c=7,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
उदधिः उदधि pos=n,g=m,c=1,n=s