Original

एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः ।अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः ॥ १० ॥

Segmented

एवम् उक्त्वा उदधिः नष्टः समुत्थाय नलः ततस् अब्रवीद् वानर-श्रेष्ठः वाक्यम् रामम् महा-बलः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
उदधिः उदधि pos=n,g=m,c=1,n=s
नष्टः नश् pos=va,g=m,c=1,n=s,f=part
समुत्थाय समुत्थ pos=a,g=m,c=4,n=s
नलः नल pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वानर वानर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s