Original

ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः ।उदयन्हि महाशैलान्मेरोरिव दिवाकरः ।पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत ॥ १ ॥

Segmented

ततो मध्यात् समुद्रस्य सागरः स्वयम् उत्थितः उदयन् हि महा-शैलात् मेरोः इव दिवाकरः पन्नगैः सह दीप्त-आस्येभिः समुद्रः प्रत्यदृश्यत

Analysis

Word Lemma Parse
ततो ततस् pos=i
मध्यात् मध्य pos=n,g=n,c=5,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
सागरः सागर pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
उदयन् उदि pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
महा महत् pos=a,comp=y
शैलात् शैल pos=n,g=m,c=5,n=s
मेरोः मेरु pos=n,g=m,c=5,n=s
इव इव pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
सह सह pos=i
दीप्त दीप् pos=va,comp=y,f=part
आस्येभिः आस्य pos=n,g=m,c=3,n=p
समुद्रः समुद्र pos=n,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan