Original

चापमानय सौमित्रे शरांश्चाशीविषोपमान् ।अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् ॥ १२ ॥

Segmented

चापम् आनय सौमित्रे शरान् च आशीविष-उपमान् अद्य अक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम्

Analysis

Word Lemma Parse
चापम् चाप pos=n,g=m,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
शरान् शर pos=n,g=m,c=2,n=p
pos=i
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
अद्य अद्य pos=i
अक्षोभ्यम् अक्षोभ्य pos=a,g=m,c=2,n=s
अपि अपि pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
क्षोभयिष्यामि क्षोभय् pos=v,p=1,n=s,l=lrt
सागरम् सागर pos=n,g=m,c=2,n=s