Original

तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् ।राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ॥ ८ ॥

Segmented

तेन च इमम् महा-प्राज्ञम् अभिषिञ्च विभीषणम् राजानम् रक्षसाम् क्षिप्रम् प्रसन्ने मयि मानद

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
अभिषिञ्च अभिषिच् pos=v,p=2,n=s,l=lot
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
क्षिप्रम् क्षिप्रम् pos=i
प्रसन्ने प्रसद् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
मानद मानद pos=a,g=m,c=8,n=s