Original

इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् ।अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय ॥ ७ ॥

Segmented

इति ब्रुवाणम् रामः तु परिष्वज्य विभीषणम् अब्रवील् लक्ष्मणम् प्रीतः समुद्रात् जलम् आनय

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
तु तु pos=i
परिष्वज्य परिष्वज् pos=vi
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
अब्रवील् ब्रू pos=v,p=3,n=s,l=lan
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
समुद्रात् समुद्र pos=n,g=m,c=5,n=s
जलम् जल pos=n,g=n,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot