Original

परित्यक्ता मया लङ्का मित्राणि च धनानि च ।भवद्गतं मे राज्यं च जीवितं च सुखानि च ॥ ५ ॥

Segmented

परित्यक्ता मया लङ्का मित्राणि च धनानि च भवत्-गतम् मे राज्यम् च जीवितम् च सुखानि च

Analysis

Word Lemma Parse
परित्यक्ता परित्यज् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
मित्राणि मित्र pos=n,g=n,c=1,n=p
pos=i
धनानि धन pos=n,g=n,c=1,n=p
pos=i
भवत् भवत् pos=a,comp=y
गतम् गम् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s
pos=i
सुखानि सुख pos=n,g=n,c=1,n=p
pos=i