Original

अनुजो रावणस्याहं तेन चास्म्यवमानितः ।भवन्तं सर्वभूतानां शरण्यं शरणं गतः ॥ ४ ॥

Segmented

अनुजो रावणस्य अहम् तेन च अस्मि अवमानितः भवन्तम् सर्व-भूतानाम् शरण्यम् शरणम् गतः

Analysis

Word Lemma Parse
अनुजो अनुज pos=n,g=m,c=1,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
अवमानितः अवमानय् pos=va,g=m,c=1,n=s,f=part
भवन्तम् भवत् pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
शरण्यम् शरण्य pos=a,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part