Original

अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः ।धर्मयुक्तं च युक्तं च साम्प्रतं संप्रहर्षणम् ॥ ३ ॥

Segmented

अब्रवीत् च तदा रामम् वाक्यम् तत्र विभीषणः धर्म-युक्तम् च युक्तम् च साम्प्रतम् संप्रहर्षणम्

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तदा तदा pos=i
रामम् राम pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
विभीषणः विभीषण pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
pos=i
युक्तम् युक्त pos=a,g=n,c=2,n=s
pos=i
साम्प्रतम् सांप्रतम् pos=i
संप्रहर्षणम् सम्प्रहर्षण pos=a,g=n,c=2,n=s