Original

एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः ।संविवेश तदा रामो वेद्यामिव हुताशनः ॥ २३ ॥

Segmented

एवम् उक्तः कुश-आस्तीर्णे तीरे नदनदीपतेः संविवेश तदा रामो वेद्याम् इव हुताशनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
कुश कुश pos=n,comp=y
आस्तीर्णे आस्तृ pos=va,g=n,c=7,n=s,f=part
तीरे तीर pos=n,g=n,c=7,n=s
नदनदीपतेः नदनदीपति pos=n,g=m,c=6,n=s
संविवेश संविश् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
रामो राम pos=n,g=m,c=1,n=s
वेद्याम् वेदि pos=n,g=f,c=7,n=s
इव इव pos=i
हुताशनः हुताशन pos=n,g=m,c=1,n=s