Original

विभीषणस्य शूरस्य यथार्थं क्रियतां वचः ।अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम् ॥ २२ ॥

Segmented

विभीषणस्य शूरस्य यथार्थम् क्रियताम् वचः अलम् काल-अत्ययम् कृत्वा समुद्रो ऽयम् नियुज्यताम्

Analysis

Word Lemma Parse
विभीषणस्य विभीषण pos=n,g=m,c=6,n=s
शूरस्य शूर pos=n,g=m,c=6,n=s
यथार्थम् यथार्थ pos=a,g=n,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
वचः वचस् pos=n,g=n,c=1,n=s
अलम् अलम् pos=i
काल काल pos=n,comp=y
अत्ययम् अत्यय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
समुद्रो समुद्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
नियुज्यताम् नियुज् pos=v,p=3,n=s,l=lot