Original

अबद्ध्वा सागरे सेतुं घोरेऽस्मिन्वरुणालये ।लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ २१ ॥

Segmented

अबद्ध्वा सागरे सेतुम् घोरे ऽस्मिन् वरुणालये लङ्का न आसादय् शक्या स इन्द्रैः अपि सुर-असुरैः

Analysis

Word Lemma Parse
अबद्ध्वा अबद्ध्वा pos=i
सागरे सागर pos=n,g=m,c=7,n=s
सेतुम् सेतु pos=n,g=m,c=2,n=s
घोरे घोर pos=a,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
वरुणालये वरुणालय pos=n,g=m,c=7,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
pos=i
आसादय् आसादय् pos=vi
शक्या शक्य pos=a,g=f,c=1,n=s
pos=i
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p
अपि अपि pos=i
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p