Original

किमर्थं नो नरव्याघ्र न रोचिष्यति राघव ।विभीषणेन यत्तूक्तमस्मिन्काले सुखावहम् ॥ २० ॥

Segmented

किमर्थम् नो नर-व्याघ्र न रोचिष्यति राघव विभीषणेन यत् तु उक्तम् अस्मिन् काले सुख-आवहम्

Analysis

Word Lemma Parse
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
नो मद् pos=n,g=,c=4,n=p
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
pos=i
रोचिष्यति रुच् pos=v,p=3,n=s,l=lrt
राघव राघव pos=n,g=m,c=8,n=s
विभीषणेन विभीषण pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
अस्मिन् इदम् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s