Original

स तु रामस्य धर्मात्मा निपपात विभीषणः ।पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ॥ २ ॥

Segmented

स तु रामस्य धर्म-आत्मा निपपात विभीषणः पादयोः शरण-अन्वेषी चतुर्भिः सह राक्षसैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
रामस्य राम pos=n,g=m,c=6,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
विभीषणः विभीषण pos=n,g=m,c=1,n=s
पादयोः पाद pos=n,g=m,c=7,n=d
शरण शरण pos=n,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सह सह pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p