Original

एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ ।समुदाचार संयुक्तमिदं वचनमूचतुः ॥ १९ ॥

Segmented

एवम् उक्तौ तु तौ वीरौ उभौ सुग्रीव-लक्ष्मणौ समुदाचार-संयुक्तम् इदम् वचनम् ऊचतुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तौ वच् pos=va,g=m,c=1,n=d,f=part
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
सुग्रीव सुग्रीव pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
समुदाचार समुदाचार pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
ऊचतुः वच् pos=v,p=3,n=d,l=lit