Original

सुग्रीवः पण्डितो नित्यं भवान्मन्त्रविचक्षणः ।उभाभ्यां संप्रधार्यार्यं रोचते यत्तदुच्यताम् ॥ १८ ॥

Segmented

सुग्रीवः पण्डितो नित्यम् भवान् मन्त्र-विचक्षणः उभाभ्याम् सम्प्रधार्य आर्यम् रोचते यत् तद् उच्यताम्

Analysis

Word Lemma Parse
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
पण्डितो पण्डित pos=a,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
उभाभ्याम् उभ् pos=n,g=m,c=3,n=d
सम्प्रधार्य सम्प्रधारय् pos=vi
आर्यम् आर्य pos=a,g=n,c=1,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
उच्यताम् वच् pos=v,p=3,n=s,l=lot