Original

विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते ।ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते ॥ १७ ॥

Segmented

विभीषणस्य मन्त्रो ऽयम् मम लक्ष्मण रोचते ब्रूहि त्वम् सहसुग्रीवः ते अपि यदि रोचते

Analysis

Word Lemma Parse
विभीषणस्य विभीषण pos=n,g=m,c=6,n=s
मन्त्रो मन्त्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
सहसुग्रीवः सहसुग्रीव pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
यदि यदि pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat