Original

स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् ।सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह ॥ १६ ॥

Segmented

स लक्ष्मणम् महा-तेजाः सुग्रीवम् च हरि-ईश्वरम् सत्क्रिया-अर्थम् क्रिया-दक्षः स्मित-पूर्वम् उवाच ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
pos=i
हरि हरि pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
सत्क्रिया सत्क्रिया pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
क्रिया क्रिया pos=n,comp=y
दक्षः दक्ष pos=a,g=m,c=1,n=s
स्मित स्मित pos=n,comp=y
पूर्वम् पूर्वम् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i