Original

एवं विभीषणेनोक्ते राक्षसेन विपश्चिता ।प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत ॥ १५ ॥

Segmented

एवम् विभीषणेन उक्ते राक्षसेन विपश्चिता प्रकृत्या धर्म-शीलस्य राघवस्य अपि अरोचत

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विभीषणेन विभीषण pos=n,g=m,c=3,n=s
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
विपश्चिता विपश्चित् pos=a,g=m,c=3,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=6,n=s
धर्म धर्म pos=n,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
अपि अपि pos=i
अरोचत रुच् pos=v,p=3,n=s,l=lan