Original

खानितः सगरेणायमप्रमेयो महोदधिः ।कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः ॥ १४ ॥

Segmented

खानितः सगरेण अयम् अप्रमेयो महा-उदधिः कर्तुम् अर्हति रामस्य ज्ञातेः कार्यम् महा-उदधिः

Analysis

Word Lemma Parse
खानितः खानय् pos=va,g=m,c=1,n=s,f=part
सगरेण सगर pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अप्रमेयो अप्रमेय pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
उदधिः उदधि pos=n,g=m,c=1,n=s
कर्तुम् कृ pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
रामस्य राम pos=n,g=m,c=6,n=s
ज्ञातेः ज्ञाति pos=n,g=m,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
उदधिः उदधि pos=n,g=m,c=1,n=s