Original

एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः ।समुद्रं राघवो राजा शरणं गन्तुमर्हति ॥ १३ ॥

Segmented

एवम् उक्तवान् तु धर्म-ज्ञः प्रत्युवाच विभीषणः समुद्रम् राघवो राजा शरणम् गन्तुम् अर्हति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
विभीषणः विभीषण pos=n,g=m,c=1,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
राघवो राघव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
गन्तुम् गम् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat