Original

अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् ।कथं सागरमक्षोभ्यं तराम वरुणालयम् ॥ ११ ॥

Segmented

अब्रवीत् च हनुमन्त् च सुग्रीवः च विभीषणम् कथम् सागरम् अक्षोभ्यम् तराम वरुणालयम्

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
pos=i
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
pos=i
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
सागरम् सागर pos=n,g=m,c=2,n=s
अक्षोभ्यम् अक्षोभ्य pos=a,g=m,c=2,n=s
तराम तृ pos=v,p=1,n=p,l=lot
वरुणालयम् वरुणालय pos=n,g=m,c=2,n=s