Original

तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवंगमाः ।प्रचुक्रुशुर्महानादान्साधु साध्विति चाब्रुवन् ॥ १० ॥

Segmented

तम् प्रसादम् तु रामस्य दृष्ट्वा सद्यः प्लवंगमाः प्रचुक्रुशुः महानादान् साधु साधु इति च अब्रुवन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
तु तु pos=i
रामस्य राम pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
सद्यः सद्यस् pos=i
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
प्रचुक्रुशुः प्रक्रुश् pos=v,p=3,n=p,l=lit
महानादान् महानाद pos=n,g=m,c=2,n=p
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan