Original

राघवेणाभये दत्ते संनतो रावणानुजः ।खात्पपातावनिं हृष्टो भक्तैरनुचरैः सह ॥ १ ॥

Segmented

राघवेन अभये दत्ते संनतो रावण-अनुजः खात् पपात अवनिम् हृष्टो भक्तैः अनुचरैः सह

Analysis

Word Lemma Parse
राघवेन राघव pos=n,g=m,c=3,n=s
अभये अभय pos=n,g=n,c=7,n=s
दत्ते दा pos=v,p=3,n=s,l=lat
संनतो संनम् pos=va,g=m,c=1,n=s,f=part
रावण रावण pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
खात् pos=n,g=n,c=5,n=s
पपात पत् pos=v,p=3,n=s,l=lit
अवनिम् अवनि pos=n,g=f,c=2,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
भक्तैः भक्त pos=a,g=m,c=3,n=p
अनुचरैः अनुचर pos=n,g=m,c=3,n=p
सह सह pos=i