Original

सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः ।सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथंचन ॥ ९ ॥

Segmented

सुदुष्टो वा अपि अदुष्टः वा किम् एष रजनीचरः सूक्ष्मम् अपि अहितम् कर्तुम् मे अशक्तः कथंचन

Analysis

Word Lemma Parse
सुदुष्टो सुदुष्ट pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अदुष्टः अदुष्ट pos=a,g=m,c=1,n=s
वा वा pos=i
किम् pos=n,g=n,c=2,n=s
एष एतद् pos=n,g=m,c=1,n=s
रजनीचरः रजनीचर pos=n,g=m,c=1,n=s
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=2,n=s
अपि अपि pos=i
अहितम् अहित pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
मे मद् pos=n,g=,c=6,n=s
अशक्तः अशक्त pos=a,g=m,c=1,n=s
कथंचन कथंचन pos=i