Original

रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरः ।प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः ॥ ४ ॥

Segmented

रामस्य वचनम् श्रुत्वा सुग्रीवः प्लवग-ईश्वरः प्रत्यभाषत काकुत्स्थम् सौहार्देन अभिचोदितः

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
प्लवग प्लवग pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
सौहार्देन सौहार्द pos=n,g=n,c=3,n=s
अभिचोदितः अभिचोदय् pos=va,g=m,c=1,n=s,f=part