Original

ममापि तु विवक्षास्ति काचित्प्रति विभीषणम् ।श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः ॥ २ ॥

Segmented

मे अपि तु विवक्षा अस्ति काचित् प्रति विभीषणम् श्रुतम् इच्छामि तत् सर्वम् भवद्भिः श्रेयसि स्थितैः

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
तु तु pos=i
विवक्षा विवक्षा pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
काचित् कश्चित् pos=n,g=f,c=1,n=s
प्रति प्रति pos=i
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
श्रुतम् श्रु pos=va,g=n,c=2,n=s,f=part
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
भवद्भिः भवत् pos=a,g=m,c=3,n=p
श्रेयसि श्रेयस् pos=n,g=n,c=7,n=s
स्थितैः स्था pos=va,g=m,c=3,n=p,f=part