Original

जगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः ।प्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसं ॥ ९ ॥

Segmented

जगद् अद्य अभिषिक्तम् त्वाम् अनुपश्यतु सर्वतः प्रतपन्तम् इव आदित्यम् मध्याह्ने दीप्त-तेजसम्

Analysis

Word Lemma Parse
जगद् जगन्त् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
अभिषिक्तम् अभिषिच् pos=va,g=m,c=2,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुपश्यतु अनुपश् pos=v,p=3,n=s,l=lot
सर्वतः सर्वतस् pos=i
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
मध्याह्ने मध्याह्न pos=n,g=m,c=7,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s